Jump to content

विकिमीडिया फाउण्डेशन

From Meta, a Wikimedia project coordination wiki
This page is a translated version of the page Wikimedia Foundation and the translation is 96% complete.
Outdated translations are marked like this.
अस्माकं कार्यम्

वयं भवद्भि सह सर्वेषां ज्ञानस्य योगे सर्वेषां भागं ग्रहीतुं साहाय्यं कुर्म


विकिमीडिया फाउण्डेशन इति अलाभकारी संस्था अस्ति या त्रयोदश मुक्त ज्ञानपरियोजनानां आतिथ्यं करोति तेषां सामग्रीं निर्माय क्यूरेट्क रणं च कुर्वन्त समुदाया समर्थयति.


आन्दोलनसंसाधनम्

किं भवान् विकिमीडिया ऑनलाइन योगदानदाता अथवा सम्बद्धसदस्य अस्ति य फाउण्डेशनत समर्थनं अन्विष्यति? वयं यत् किमपि संसाधनं प्रदाम तत् अवलोकयन्तु।




विकिमीडिया फाउण्डेशन गतिविधियाँ

फाउण्डेशन वर्षे पूर्णे अस्माकं क्रियाकलापानाम् लक्ष्याणां च विषये सूचनां प्रकाशयति।




विकिमीडिया फाउण्डेशन शासन

अस्माकं क्रियाकलापानाम् निरीक्षणं न्यासमण्डलेन क्रियते यत् विकिमीडिया सम्बद्धै परियोजनासमुदायै च निर्वाचितै सदस्यै विषयविशेषज्ञै च निर्मितम् अस्ति वयं शासनसूचना आन्दोलनस्य जनसामान्यस्य च कृते उपलभ्यन्ते इति कार्यं कुर्म.




विकिमीडिया परियोजना

वयं त्रयोदश नि शुल्कज्ञानपरियोजनानां आतिथ्यं कुर्म येषां निर्माणं सम्पादनं सत्यापनं च विश्वस्य लक्षश स्वयंसेवकै क्रियते.




विकिमीडिया सम्बद्धा

वयं विश्वे सम्बद्धसङ्गठनानि अध्याया विषयगतसङ्गठनानि उपयोक्तृसमूहानि च स्वीकुर्म ये विकिमीडिया आन्दोलनस्य मुक्तज्ञान मिशनस्य सुदृढीकरणे योगदानं ददति.