Jump to content

विकिमीडिया फाउण्डेशन

From Meta, a Wikimedia project coordination wiki
This page is a translated version of the page Wikimedia Foundation and the translation is 100% complete.


अस्माकं कार्यम्

वयं भवद्भि सह सर्वेषां ज्ञानस्य योगे सर्वेषां भागं ग्रहीतुं साहाय्यं कुर्म


विकिमीडिया फाउण्डेशन इति अलाभकारी संस्था अस्ति या त्रयोदश मुक्त ज्ञानपरियोजनानां आतिथ्यं करोति तेषां सामग्रीं निर्माय क्यूरेट्क रणं च कुर्वन्त समुदाया समर्थयति.


आन्दोलनसंसाधनम्

किं भवान् विकिमीडिया ऑनलाइन योगदानदाता अथवा सम्बद्धसदस्य अस्ति य फाउण्डेशनत समर्थनं अन्विष्यति? वयं यत् किमपि संसाधनं प्रदाम तत् अवलोकयन्तु।




विकिमीडिया फाउण्डेशन गतिविधियाँ

फाउण्डेशन वर्षे पूर्णे अस्माकं क्रियाकलापानाम् लक्ष्याणां च विषये सूचनां प्रकाशयति।




विकिमीडिया फाउण्डेशन शासन

अस्माकं क्रियाकलापानाम् निरीक्षणं न्यासमण्डलेन क्रियते यत् विकिमीडिया सम्बद्धै परियोजनासमुदायै च निर्वाचितै सदस्यै विषयविशेषज्ञै च निर्मितम् अस्ति वयं शासनसूचना आन्दोलनस्य जनसामान्यस्य च कृते उपलभ्यन्ते इति कार्यं कुर्म.




विकिमीडिया परियोजना

वयं त्रयोदश नि शुल्कज्ञानपरियोजनानां आतिथ्यं कुर्म येषां निर्माणं सम्पादनं सत्यापनं च विश्वस्य लक्षश स्वयंसेवकै क्रियते.




विकिमीडिया सम्बद्धा

वयं विश्वे सम्बद्धसङ्गठनानि अध्याया विषयगतसङ्गठनानि उपयोक्तृसमूहानि च स्वीकुर्म ये विकिमीडिया आन्दोलनस्य मुक्तज्ञान मिशनस्य सुदृढीकरणे योगदानं ददति.